Declension table of ?kāṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekāṣayiṣyantī kāṣayiṣyantyau kāṣayiṣyantyaḥ
Vocativekāṣayiṣyanti kāṣayiṣyantyau kāṣayiṣyantyaḥ
Accusativekāṣayiṣyantīm kāṣayiṣyantyau kāṣayiṣyantīḥ
Instrumentalkāṣayiṣyantyā kāṣayiṣyantībhyām kāṣayiṣyantībhiḥ
Dativekāṣayiṣyantyai kāṣayiṣyantībhyām kāṣayiṣyantībhyaḥ
Ablativekāṣayiṣyantyāḥ kāṣayiṣyantībhyām kāṣayiṣyantībhyaḥ
Genitivekāṣayiṣyantyāḥ kāṣayiṣyantyoḥ kāṣayiṣyantīnām
Locativekāṣayiṣyantyām kāṣayiṣyantyoḥ kāṣayiṣyantīṣu

Compound kāṣayiṣyanti - kāṣayiṣyantī -

Adverb -kāṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria