Declension table of ?kaṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṣiṣyamāṇā kaṣiṣyamāṇe kaṣiṣyamāṇāḥ
Vocativekaṣiṣyamāṇe kaṣiṣyamāṇe kaṣiṣyamāṇāḥ
Accusativekaṣiṣyamāṇām kaṣiṣyamāṇe kaṣiṣyamāṇāḥ
Instrumentalkaṣiṣyamāṇayā kaṣiṣyamāṇābhyām kaṣiṣyamāṇābhiḥ
Dativekaṣiṣyamāṇāyai kaṣiṣyamāṇābhyām kaṣiṣyamāṇābhyaḥ
Ablativekaṣiṣyamāṇāyāḥ kaṣiṣyamāṇābhyām kaṣiṣyamāṇābhyaḥ
Genitivekaṣiṣyamāṇāyāḥ kaṣiṣyamāṇayoḥ kaṣiṣyamāṇānām
Locativekaṣiṣyamāṇāyām kaṣiṣyamāṇayoḥ kaṣiṣyamāṇāsu

Adverb -kaṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria