Declension table of ?cakaṣāṇa

Deva

NeuterSingularDualPlural
Nominativecakaṣāṇam cakaṣāṇe cakaṣāṇāni
Vocativecakaṣāṇa cakaṣāṇe cakaṣāṇāni
Accusativecakaṣāṇam cakaṣāṇe cakaṣāṇāni
Instrumentalcakaṣāṇena cakaṣāṇābhyām cakaṣāṇaiḥ
Dativecakaṣāṇāya cakaṣāṇābhyām cakaṣāṇebhyaḥ
Ablativecakaṣāṇāt cakaṣāṇābhyām cakaṣāṇebhyaḥ
Genitivecakaṣāṇasya cakaṣāṇayoḥ cakaṣāṇānām
Locativecakaṣāṇe cakaṣāṇayoḥ cakaṣāṇeṣu

Compound cakaṣāṇa -

Adverb -cakaṣāṇam -cakaṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria