Declension table of ?kāṣayantī

Deva

FeminineSingularDualPlural
Nominativekāṣayantī kāṣayantyau kāṣayantyaḥ
Vocativekāṣayanti kāṣayantyau kāṣayantyaḥ
Accusativekāṣayantīm kāṣayantyau kāṣayantīḥ
Instrumentalkāṣayantyā kāṣayantībhyām kāṣayantībhiḥ
Dativekāṣayantyai kāṣayantībhyām kāṣayantībhyaḥ
Ablativekāṣayantyāḥ kāṣayantībhyām kāṣayantībhyaḥ
Genitivekāṣayantyāḥ kāṣayantyoḥ kāṣayantīnām
Locativekāṣayantyām kāṣayantyoḥ kāṣayantīṣu

Compound kāṣayanti - kāṣayantī -

Adverb -kāṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria