Declension table of ?kāṣayitavya

Deva

NeuterSingularDualPlural
Nominativekāṣayitavyam kāṣayitavye kāṣayitavyāni
Vocativekāṣayitavya kāṣayitavye kāṣayitavyāni
Accusativekāṣayitavyam kāṣayitavye kāṣayitavyāni
Instrumentalkāṣayitavyena kāṣayitavyābhyām kāṣayitavyaiḥ
Dativekāṣayitavyāya kāṣayitavyābhyām kāṣayitavyebhyaḥ
Ablativekāṣayitavyāt kāṣayitavyābhyām kāṣayitavyebhyaḥ
Genitivekāṣayitavyasya kāṣayitavyayoḥ kāṣayitavyānām
Locativekāṣayitavye kāṣayitavyayoḥ kāṣayitavyeṣu

Compound kāṣayitavya -

Adverb -kāṣayitavyam -kāṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria