Declension table of kaṣita

Deva

NeuterSingularDualPlural
Nominativekaṣitam kaṣite kaṣitāni
Vocativekaṣita kaṣite kaṣitāni
Accusativekaṣitam kaṣite kaṣitāni
Instrumentalkaṣitena kaṣitābhyām kaṣitaiḥ
Dativekaṣitāya kaṣitābhyām kaṣitebhyaḥ
Ablativekaṣitāt kaṣitābhyām kaṣitebhyaḥ
Genitivekaṣitasya kaṣitayoḥ kaṣitānām
Locativekaṣite kaṣitayoḥ kaṣiteṣu

Compound kaṣita -

Adverb -kaṣitam -kaṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria