Declension table of ?kāṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekāṣyamāṇam kāṣyamāṇe kāṣyamāṇāni
Vocativekāṣyamāṇa kāṣyamāṇe kāṣyamāṇāni
Accusativekāṣyamāṇam kāṣyamāṇe kāṣyamāṇāni
Instrumentalkāṣyamāṇena kāṣyamāṇābhyām kāṣyamāṇaiḥ
Dativekāṣyamāṇāya kāṣyamāṇābhyām kāṣyamāṇebhyaḥ
Ablativekāṣyamāṇāt kāṣyamāṇābhyām kāṣyamāṇebhyaḥ
Genitivekāṣyamāṇasya kāṣyamāṇayoḥ kāṣyamāṇānām
Locativekāṣyamāṇe kāṣyamāṇayoḥ kāṣyamāṇeṣu

Compound kāṣyamāṇa -

Adverb -kāṣyamāṇam -kāṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria