Declension table of kaṣṭa

Deva

NeuterSingularDualPlural
Nominativekaṣṭam kaṣṭe kaṣṭāni
Vocativekaṣṭa kaṣṭe kaṣṭāni
Accusativekaṣṭam kaṣṭe kaṣṭāni
Instrumentalkaṣṭena kaṣṭābhyām kaṣṭaiḥ
Dativekaṣṭāya kaṣṭābhyām kaṣṭebhyaḥ
Ablativekaṣṭāt kaṣṭābhyām kaṣṭebhyaḥ
Genitivekaṣṭasya kaṣṭayoḥ kaṣṭānām
Locativekaṣṭe kaṣṭayoḥ kaṣṭeṣu

Compound kaṣṭa -

Adverb -kaṣṭam -kaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria