Declension table of ?kāṣya

Deva

MasculineSingularDualPlural
Nominativekāṣyaḥ kāṣyau kāṣyāḥ
Vocativekāṣya kāṣyau kāṣyāḥ
Accusativekāṣyam kāṣyau kāṣyān
Instrumentalkāṣyeṇa kāṣyābhyām kāṣyaiḥ kāṣyebhiḥ
Dativekāṣyāya kāṣyābhyām kāṣyebhyaḥ
Ablativekāṣyāt kāṣyābhyām kāṣyebhyaḥ
Genitivekāṣyasya kāṣyayoḥ kāṣyāṇām
Locativekāṣye kāṣyayoḥ kāṣyeṣu

Compound kāṣya -

Adverb -kāṣyam -kāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria