Declension table of ?cakaṣvas

Deva

MasculineSingularDualPlural
Nominativecakaṣvān cakaṣvāṃsau cakaṣvāṃsaḥ
Vocativecakaṣvan cakaṣvāṃsau cakaṣvāṃsaḥ
Accusativecakaṣvāṃsam cakaṣvāṃsau cakaṣuṣaḥ
Instrumentalcakaṣuṣā cakaṣvadbhyām cakaṣvadbhiḥ
Dativecakaṣuṣe cakaṣvadbhyām cakaṣvadbhyaḥ
Ablativecakaṣuṣaḥ cakaṣvadbhyām cakaṣvadbhyaḥ
Genitivecakaṣuṣaḥ cakaṣuṣoḥ cakaṣuṣām
Locativecakaṣuṣi cakaṣuṣoḥ cakaṣvatsu

Compound cakaṣvat -

Adverb -cakaṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria