Declension table of ?kāṣitavat

Deva

MasculineSingularDualPlural
Nominativekāṣitavān kāṣitavantau kāṣitavantaḥ
Vocativekāṣitavan kāṣitavantau kāṣitavantaḥ
Accusativekāṣitavantam kāṣitavantau kāṣitavataḥ
Instrumentalkāṣitavatā kāṣitavadbhyām kāṣitavadbhiḥ
Dativekāṣitavate kāṣitavadbhyām kāṣitavadbhyaḥ
Ablativekāṣitavataḥ kāṣitavadbhyām kāṣitavadbhyaḥ
Genitivekāṣitavataḥ kāṣitavatoḥ kāṣitavatām
Locativekāṣitavati kāṣitavatoḥ kāṣitavatsu

Compound kāṣitavat -

Adverb -kāṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria