Declension table of ?kaṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṣyamāṇā kaṣyamāṇe kaṣyamāṇāḥ
Vocativekaṣyamāṇe kaṣyamāṇe kaṣyamāṇāḥ
Accusativekaṣyamāṇām kaṣyamāṇe kaṣyamāṇāḥ
Instrumentalkaṣyamāṇayā kaṣyamāṇābhyām kaṣyamāṇābhiḥ
Dativekaṣyamāṇāyai kaṣyamāṇābhyām kaṣyamāṇābhyaḥ
Ablativekaṣyamāṇāyāḥ kaṣyamāṇābhyām kaṣyamāṇābhyaḥ
Genitivekaṣyamāṇāyāḥ kaṣyamāṇayoḥ kaṣyamāṇānām
Locativekaṣyamāṇāyām kaṣyamāṇayoḥ kaṣyamāṇāsu

Adverb -kaṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria