Declension table of ?kāṣaṇīya

Deva

MasculineSingularDualPlural
Nominativekāṣaṇīyaḥ kāṣaṇīyau kāṣaṇīyāḥ
Vocativekāṣaṇīya kāṣaṇīyau kāṣaṇīyāḥ
Accusativekāṣaṇīyam kāṣaṇīyau kāṣaṇīyān
Instrumentalkāṣaṇīyena kāṣaṇīyābhyām kāṣaṇīyaiḥ kāṣaṇīyebhiḥ
Dativekāṣaṇīyāya kāṣaṇīyābhyām kāṣaṇīyebhyaḥ
Ablativekāṣaṇīyāt kāṣaṇīyābhyām kāṣaṇīyebhyaḥ
Genitivekāṣaṇīyasya kāṣaṇīyayoḥ kāṣaṇīyānām
Locativekāṣaṇīye kāṣaṇīyayoḥ kāṣaṇīyeṣu

Compound kāṣaṇīya -

Adverb -kāṣaṇīyam -kāṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria