Declension table of ?kaṣat

Deva

NeuterSingularDualPlural
Nominativekaṣat kaṣantī kaṣatī kaṣanti
Vocativekaṣat kaṣantī kaṣatī kaṣanti
Accusativekaṣat kaṣantī kaṣatī kaṣanti
Instrumentalkaṣatā kaṣadbhyām kaṣadbhiḥ
Dativekaṣate kaṣadbhyām kaṣadbhyaḥ
Ablativekaṣataḥ kaṣadbhyām kaṣadbhyaḥ
Genitivekaṣataḥ kaṣatoḥ kaṣatām
Locativekaṣati kaṣatoḥ kaṣatsu

Adverb -kaṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria