Declension table of ?kaṣiṣyat

Deva

MasculineSingularDualPlural
Nominativekaṣiṣyan kaṣiṣyantau kaṣiṣyantaḥ
Vocativekaṣiṣyan kaṣiṣyantau kaṣiṣyantaḥ
Accusativekaṣiṣyantam kaṣiṣyantau kaṣiṣyataḥ
Instrumentalkaṣiṣyatā kaṣiṣyadbhyām kaṣiṣyadbhiḥ
Dativekaṣiṣyate kaṣiṣyadbhyām kaṣiṣyadbhyaḥ
Ablativekaṣiṣyataḥ kaṣiṣyadbhyām kaṣiṣyadbhyaḥ
Genitivekaṣiṣyataḥ kaṣiṣyatoḥ kaṣiṣyatām
Locativekaṣiṣyati kaṣiṣyatoḥ kaṣiṣyatsu

Compound kaṣiṣyat -

Adverb -kaṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria