Declension table of ?kāṣita

Deva

MasculineSingularDualPlural
Nominativekāṣitaḥ kāṣitau kāṣitāḥ
Vocativekāṣita kāṣitau kāṣitāḥ
Accusativekāṣitam kāṣitau kāṣitān
Instrumentalkāṣitena kāṣitābhyām kāṣitaiḥ kāṣitebhiḥ
Dativekāṣitāya kāṣitābhyām kāṣitebhyaḥ
Ablativekāṣitāt kāṣitābhyām kāṣitebhyaḥ
Genitivekāṣitasya kāṣitayoḥ kāṣitānām
Locativekāṣite kāṣitayoḥ kāṣiteṣu

Compound kāṣita -

Adverb -kāṣitam -kāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria