Conjugation tables of duṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstduṣyāmi duṣyāvaḥ duṣyāmaḥ
Secondduṣyasi duṣyathaḥ duṣyatha
Thirdduṣyati duṣyataḥ duṣyanti


PassiveSingularDualPlural
Firstduṣye duṣyāvahe duṣyāmahe
Secondduṣyase duṣyethe duṣyadhve
Thirdduṣyate duṣyete duṣyante


Imperfect

ActiveSingularDualPlural
Firstaduṣyam aduṣyāva aduṣyāma
Secondaduṣyaḥ aduṣyatam aduṣyata
Thirdaduṣyat aduṣyatām aduṣyan


PassiveSingularDualPlural
Firstaduṣye aduṣyāvahi aduṣyāmahi
Secondaduṣyathāḥ aduṣyethām aduṣyadhvam
Thirdaduṣyata aduṣyetām aduṣyanta


Optative

ActiveSingularDualPlural
Firstduṣyeyam duṣyeva duṣyema
Secondduṣyeḥ duṣyetam duṣyeta
Thirdduṣyet duṣyetām duṣyeyuḥ


PassiveSingularDualPlural
Firstduṣyeya duṣyevahi duṣyemahi
Secondduṣyethāḥ duṣyeyāthām duṣyedhvam
Thirdduṣyeta duṣyeyātām duṣyeran


Imperative

ActiveSingularDualPlural
Firstduṣyāṇi duṣyāva duṣyāma
Secondduṣya duṣyatam duṣyata
Thirdduṣyatu duṣyatām duṣyantu


PassiveSingularDualPlural
Firstduṣyai duṣyāvahai duṣyāmahai
Secondduṣyasva duṣyethām duṣyadhvam
Thirdduṣyatām duṣyetām duṣyantām


Future

ActiveSingularDualPlural
Firstdokṣyāmi dokṣyāvaḥ dokṣyāmaḥ
Seconddokṣyasi dokṣyathaḥ dokṣyatha
Thirddokṣyati dokṣyataḥ dokṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdoṣṭāsmi doṣṭāsvaḥ doṣṭāsmaḥ
Seconddoṣṭāsi doṣṭāsthaḥ doṣṭāstha
Thirddoṣṭā doṣṭārau doṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstdudoṣa duduṣiva duduṣima
Seconddudoṣitha duduṣathuḥ duduṣa
Thirddudoṣa duduṣatuḥ duduṣuḥ


Benedictive

ActiveSingularDualPlural
Firstduṣyāsam duṣyāsva duṣyāsma
Secondduṣyāḥ duṣyāstam duṣyāsta
Thirdduṣyāt duṣyāstām duṣyāsuḥ

Participles

Past Passive Participle
duṣṭa m. n. duṣṭā f.

Past Active Participle
duṣṭavat m. n. duṣṭavatī f.

Present Active Participle
duṣyat m. n. duṣyantī f.

Present Passive Participle
duṣyamāṇa m. n. duṣyamāṇā f.

Future Active Participle
dokṣyat m. n. dokṣyantī f.

Future Passive Participle
doṣṭavya m. n. doṣṭavyā f.

Future Passive Participle
doṣya m. n. doṣyā f.

Future Passive Participle
doṣaṇīya m. n. doṣaṇīyā f.

Perfect Active Participle
duduṣvas m. n. duduṣuṣī f.

Indeclinable forms

Infinitive
doṣṭum

Absolutive
duṣṭvā

Absolutive
-duṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdūṣayāmi dūṣayāvaḥ dūṣayāmaḥ
Seconddūṣayasi dūṣayathaḥ dūṣayatha
Thirddūṣayati dūṣayataḥ dūṣayanti


MiddleSingularDualPlural
Firstdūṣaye dūṣayāvahe dūṣayāmahe
Seconddūṣayase dūṣayethe dūṣayadhve
Thirddūṣayate dūṣayete dūṣayante


PassiveSingularDualPlural
Firstdūṣye dūṣyāvahe dūṣyāmahe
Seconddūṣyase dūṣyethe dūṣyadhve
Thirddūṣyate dūṣyete dūṣyante


Imperfect

ActiveSingularDualPlural
Firstadūṣayam adūṣayāva adūṣayāma
Secondadūṣayaḥ adūṣayatam adūṣayata
Thirdadūṣayat adūṣayatām adūṣayan


MiddleSingularDualPlural
Firstadūṣaye adūṣayāvahi adūṣayāmahi
Secondadūṣayathāḥ adūṣayethām adūṣayadhvam
Thirdadūṣayata adūṣayetām adūṣayanta


PassiveSingularDualPlural
Firstadūṣye adūṣyāvahi adūṣyāmahi
Secondadūṣyathāḥ adūṣyethām adūṣyadhvam
Thirdadūṣyata adūṣyetām adūṣyanta


Optative

ActiveSingularDualPlural
Firstdūṣayeyam dūṣayeva dūṣayema
Seconddūṣayeḥ dūṣayetam dūṣayeta
Thirddūṣayet dūṣayetām dūṣayeyuḥ


MiddleSingularDualPlural
Firstdūṣayeya dūṣayevahi dūṣayemahi
Seconddūṣayethāḥ dūṣayeyāthām dūṣayedhvam
Thirddūṣayeta dūṣayeyātām dūṣayeran


PassiveSingularDualPlural
Firstdūṣyeya dūṣyevahi dūṣyemahi
Seconddūṣyethāḥ dūṣyeyāthām dūṣyedhvam
Thirddūṣyeta dūṣyeyātām dūṣyeran


Imperative

ActiveSingularDualPlural
Firstdūṣayāṇi dūṣayāva dūṣayāma
Seconddūṣaya dūṣayatam dūṣayata
Thirddūṣayatu dūṣayatām dūṣayantu


MiddleSingularDualPlural
Firstdūṣayai dūṣayāvahai dūṣayāmahai
Seconddūṣayasva dūṣayethām dūṣayadhvam
Thirddūṣayatām dūṣayetām dūṣayantām


PassiveSingularDualPlural
Firstdūṣyai dūṣyāvahai dūṣyāmahai
Seconddūṣyasva dūṣyethām dūṣyadhvam
Thirddūṣyatām dūṣyetām dūṣyantām


Future

ActiveSingularDualPlural
Firstdūṣayiṣyāmi dūṣayiṣyāvaḥ dūṣayiṣyāmaḥ
Seconddūṣayiṣyasi dūṣayiṣyathaḥ dūṣayiṣyatha
Thirddūṣayiṣyati dūṣayiṣyataḥ dūṣayiṣyanti


MiddleSingularDualPlural
Firstdūṣayiṣye dūṣayiṣyāvahe dūṣayiṣyāmahe
Seconddūṣayiṣyase dūṣayiṣyethe dūṣayiṣyadhve
Thirddūṣayiṣyate dūṣayiṣyete dūṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdūṣayitāsmi dūṣayitāsvaḥ dūṣayitāsmaḥ
Seconddūṣayitāsi dūṣayitāsthaḥ dūṣayitāstha
Thirddūṣayitā dūṣayitārau dūṣayitāraḥ


Aorist

ActiveSingularDualPlural
Firstadūduṣam adūduṣāva adūduṣāma
Secondadūduṣaḥ adūduṣatam adūduṣata
Thirdadūduṣat adūduṣatām adūduṣan


MiddleSingularDualPlural
Firstadūduṣe adūduṣāvahi adūduṣāmahi
Secondadūduṣathāḥ adūduṣethām adūduṣadhvam
Thirdadūduṣata adūduṣetām adūduṣanta

Participles

Past Passive Participle
dūṣita m. n. dūṣitā f.

Past Active Participle
dūṣitavat m. n. dūṣitavatī f.

Present Active Participle
dūṣayat m. n. dūṣayantī f.

Present Middle Participle
dūṣayamāṇa m. n. dūṣayamāṇā f.

Present Passive Participle
dūṣyamāṇa m. n. dūṣyamāṇā f.

Future Active Participle
dūṣayiṣyat m. n. dūṣayiṣyantī f.

Future Middle Participle
dūṣayiṣyamāṇa m. n. dūṣayiṣyamāṇā f.

Future Passive Participle
dūṣya m. n. dūṣyā f.

Future Passive Participle
dūṣaṇīya m. n. dūṣaṇīyā f.

Future Passive Participle
dūṣayitavya m. n. dūṣayitavyā f.

Indeclinable forms

Infinitive
dūṣayitum

Absolutive
dūṣayitvā

Absolutive
-dūṣya

Periphrastic Perfect
dūṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria