Declension table of ?duduṣvas

Deva

MasculineSingularDualPlural
Nominativeduduṣvān duduṣvāṃsau duduṣvāṃsaḥ
Vocativeduduṣvan duduṣvāṃsau duduṣvāṃsaḥ
Accusativeduduṣvāṃsam duduṣvāṃsau duduṣuṣaḥ
Instrumentalduduṣuṣā duduṣvadbhyām duduṣvadbhiḥ
Dativeduduṣuṣe duduṣvadbhyām duduṣvadbhyaḥ
Ablativeduduṣuṣaḥ duduṣvadbhyām duduṣvadbhyaḥ
Genitiveduduṣuṣaḥ duduṣuṣoḥ duduṣuṣām
Locativeduduṣuṣi duduṣuṣoḥ duduṣvatsu

Compound duduṣvat -

Adverb -duduṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria