Declension table of ?duṣṭavat

Deva

NeuterSingularDualPlural
Nominativeduṣṭavat duṣṭavantī duṣṭavatī duṣṭavanti
Vocativeduṣṭavat duṣṭavantī duṣṭavatī duṣṭavanti
Accusativeduṣṭavat duṣṭavantī duṣṭavatī duṣṭavanti
Instrumentalduṣṭavatā duṣṭavadbhyām duṣṭavadbhiḥ
Dativeduṣṭavate duṣṭavadbhyām duṣṭavadbhyaḥ
Ablativeduṣṭavataḥ duṣṭavadbhyām duṣṭavadbhyaḥ
Genitiveduṣṭavataḥ duṣṭavatoḥ duṣṭavatām
Locativeduṣṭavati duṣṭavatoḥ duṣṭavatsu

Adverb -duṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria