Declension table of ?dūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedūṣaṇīyaḥ dūṣaṇīyau dūṣaṇīyāḥ
Vocativedūṣaṇīya dūṣaṇīyau dūṣaṇīyāḥ
Accusativedūṣaṇīyam dūṣaṇīyau dūṣaṇīyān
Instrumentaldūṣaṇīyena dūṣaṇīyābhyām dūṣaṇīyaiḥ dūṣaṇīyebhiḥ
Dativedūṣaṇīyāya dūṣaṇīyābhyām dūṣaṇīyebhyaḥ
Ablativedūṣaṇīyāt dūṣaṇīyābhyām dūṣaṇīyebhyaḥ
Genitivedūṣaṇīyasya dūṣaṇīyayoḥ dūṣaṇīyānām
Locativedūṣaṇīye dūṣaṇīyayoḥ dūṣaṇīyeṣu

Compound dūṣaṇīya -

Adverb -dūṣaṇīyam -dūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria