Declension table of ?dūṣitavat

Deva

MasculineSingularDualPlural
Nominativedūṣitavān dūṣitavantau dūṣitavantaḥ
Vocativedūṣitavan dūṣitavantau dūṣitavantaḥ
Accusativedūṣitavantam dūṣitavantau dūṣitavataḥ
Instrumentaldūṣitavatā dūṣitavadbhyām dūṣitavadbhiḥ
Dativedūṣitavate dūṣitavadbhyām dūṣitavadbhyaḥ
Ablativedūṣitavataḥ dūṣitavadbhyām dūṣitavadbhyaḥ
Genitivedūṣitavataḥ dūṣitavatoḥ dūṣitavatām
Locativedūṣitavati dūṣitavatoḥ dūṣitavatsu

Compound dūṣitavat -

Adverb -dūṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria