Declension table of ?duṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeduṣyamāṇam duṣyamāṇe duṣyamāṇāni
Vocativeduṣyamāṇa duṣyamāṇe duṣyamāṇāni
Accusativeduṣyamāṇam duṣyamāṇe duṣyamāṇāni
Instrumentalduṣyamāṇena duṣyamāṇābhyām duṣyamāṇaiḥ
Dativeduṣyamāṇāya duṣyamāṇābhyām duṣyamāṇebhyaḥ
Ablativeduṣyamāṇāt duṣyamāṇābhyām duṣyamāṇebhyaḥ
Genitiveduṣyamāṇasya duṣyamāṇayoḥ duṣyamāṇānām
Locativeduṣyamāṇe duṣyamāṇayoḥ duṣyamāṇeṣu

Compound duṣyamāṇa -

Adverb -duṣyamāṇam -duṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria