Declension table of ?dokṣyat

Deva

MasculineSingularDualPlural
Nominativedokṣyan dokṣyantau dokṣyantaḥ
Vocativedokṣyan dokṣyantau dokṣyantaḥ
Accusativedokṣyantam dokṣyantau dokṣyataḥ
Instrumentaldokṣyatā dokṣyadbhyām dokṣyadbhiḥ
Dativedokṣyate dokṣyadbhyām dokṣyadbhyaḥ
Ablativedokṣyataḥ dokṣyadbhyām dokṣyadbhyaḥ
Genitivedokṣyataḥ dokṣyatoḥ dokṣyatām
Locativedokṣyati dokṣyatoḥ dokṣyatsu

Compound dokṣyat -

Adverb -dokṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria