Declension table of ?dūṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativedūṣayamāṇaḥ dūṣayamāṇau dūṣayamāṇāḥ
Vocativedūṣayamāṇa dūṣayamāṇau dūṣayamāṇāḥ
Accusativedūṣayamāṇam dūṣayamāṇau dūṣayamāṇān
Instrumentaldūṣayamāṇena dūṣayamāṇābhyām dūṣayamāṇaiḥ dūṣayamāṇebhiḥ
Dativedūṣayamāṇāya dūṣayamāṇābhyām dūṣayamāṇebhyaḥ
Ablativedūṣayamāṇāt dūṣayamāṇābhyām dūṣayamāṇebhyaḥ
Genitivedūṣayamāṇasya dūṣayamāṇayoḥ dūṣayamāṇānām
Locativedūṣayamāṇe dūṣayamāṇayoḥ dūṣayamāṇeṣu

Compound dūṣayamāṇa -

Adverb -dūṣayamāṇam -dūṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria