Declension table of ?dūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedūṣyamāṇā dūṣyamāṇe dūṣyamāṇāḥ
Vocativedūṣyamāṇe dūṣyamāṇe dūṣyamāṇāḥ
Accusativedūṣyamāṇām dūṣyamāṇe dūṣyamāṇāḥ
Instrumentaldūṣyamāṇayā dūṣyamāṇābhyām dūṣyamāṇābhiḥ
Dativedūṣyamāṇāyai dūṣyamāṇābhyām dūṣyamāṇābhyaḥ
Ablativedūṣyamāṇāyāḥ dūṣyamāṇābhyām dūṣyamāṇābhyaḥ
Genitivedūṣyamāṇāyāḥ dūṣyamāṇayoḥ dūṣyamāṇānām
Locativedūṣyamāṇāyām dūṣyamāṇayoḥ dūṣyamāṇāsu

Adverb -dūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria