Declension table of ?dūṣayitavya

Deva

NeuterSingularDualPlural
Nominativedūṣayitavyam dūṣayitavye dūṣayitavyāni
Vocativedūṣayitavya dūṣayitavye dūṣayitavyāni
Accusativedūṣayitavyam dūṣayitavye dūṣayitavyāni
Instrumentaldūṣayitavyena dūṣayitavyābhyām dūṣayitavyaiḥ
Dativedūṣayitavyāya dūṣayitavyābhyām dūṣayitavyebhyaḥ
Ablativedūṣayitavyāt dūṣayitavyābhyām dūṣayitavyebhyaḥ
Genitivedūṣayitavyasya dūṣayitavyayoḥ dūṣayitavyānām
Locativedūṣayitavye dūṣayitavyayoḥ dūṣayitavyeṣu

Compound dūṣayitavya -

Adverb -dūṣayitavyam -dūṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria