Declension table of ?doṣya

Deva

MasculineSingularDualPlural
Nominativedoṣyaḥ doṣyau doṣyāḥ
Vocativedoṣya doṣyau doṣyāḥ
Accusativedoṣyam doṣyau doṣyān
Instrumentaldoṣyeṇa doṣyābhyām doṣyaiḥ doṣyebhiḥ
Dativedoṣyāya doṣyābhyām doṣyebhyaḥ
Ablativedoṣyāt doṣyābhyām doṣyebhyaḥ
Genitivedoṣyasya doṣyayoḥ doṣyāṇām
Locativedoṣye doṣyayoḥ doṣyeṣu

Compound doṣya -

Adverb -doṣyam -doṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria