Declension table of ?dūṣitavatī

Deva

FeminineSingularDualPlural
Nominativedūṣitavatī dūṣitavatyau dūṣitavatyaḥ
Vocativedūṣitavati dūṣitavatyau dūṣitavatyaḥ
Accusativedūṣitavatīm dūṣitavatyau dūṣitavatīḥ
Instrumentaldūṣitavatyā dūṣitavatībhyām dūṣitavatībhiḥ
Dativedūṣitavatyai dūṣitavatībhyām dūṣitavatībhyaḥ
Ablativedūṣitavatyāḥ dūṣitavatībhyām dūṣitavatībhyaḥ
Genitivedūṣitavatyāḥ dūṣitavatyoḥ dūṣitavatīnām
Locativedūṣitavatyām dūṣitavatyoḥ dūṣitavatīṣu

Compound dūṣitavati - dūṣitavatī -

Adverb -dūṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria