Declension table of duṣṭa

Deva

NeuterSingularDualPlural
Nominativeduṣṭam duṣṭe duṣṭāni
Vocativeduṣṭa duṣṭe duṣṭāni
Accusativeduṣṭam duṣṭe duṣṭāni
Instrumentalduṣṭena duṣṭābhyām duṣṭaiḥ
Dativeduṣṭāya duṣṭābhyām duṣṭebhyaḥ
Ablativeduṣṭāt duṣṭābhyām duṣṭebhyaḥ
Genitiveduṣṭasya duṣṭayoḥ duṣṭānām
Locativeduṣṭe duṣṭayoḥ duṣṭeṣu

Compound duṣṭa -

Adverb -duṣṭam -duṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria