Declension table of ?dūṣya

Deva

NeuterSingularDualPlural
Nominativedūṣyam dūṣye dūṣyāṇi
Vocativedūṣya dūṣye dūṣyāṇi
Accusativedūṣyam dūṣye dūṣyāṇi
Instrumentaldūṣyeṇa dūṣyābhyām dūṣyaiḥ
Dativedūṣyāya dūṣyābhyām dūṣyebhyaḥ
Ablativedūṣyāt dūṣyābhyām dūṣyebhyaḥ
Genitivedūṣyasya dūṣyayoḥ dūṣyāṇām
Locativedūṣye dūṣyayoḥ dūṣyeṣu

Compound dūṣya -

Adverb -dūṣyam -dūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria