Declension table of ?dūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativedūṣaṇīyam dūṣaṇīye dūṣaṇīyāni
Vocativedūṣaṇīya dūṣaṇīye dūṣaṇīyāni
Accusativedūṣaṇīyam dūṣaṇīye dūṣaṇīyāni
Instrumentaldūṣaṇīyena dūṣaṇīyābhyām dūṣaṇīyaiḥ
Dativedūṣaṇīyāya dūṣaṇīyābhyām dūṣaṇīyebhyaḥ
Ablativedūṣaṇīyāt dūṣaṇīyābhyām dūṣaṇīyebhyaḥ
Genitivedūṣaṇīyasya dūṣaṇīyayoḥ dūṣaṇīyānām
Locativedūṣaṇīye dūṣaṇīyayoḥ dūṣaṇīyeṣu

Compound dūṣaṇīya -

Adverb -dūṣaṇīyam -dūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria