Declension table of duṣṭā

Deva

FeminineSingularDualPlural
Nominativeduṣṭā duṣṭe duṣṭāḥ
Vocativeduṣṭe duṣṭe duṣṭāḥ
Accusativeduṣṭām duṣṭe duṣṭāḥ
Instrumentalduṣṭayā duṣṭābhyām duṣṭābhiḥ
Dativeduṣṭāyai duṣṭābhyām duṣṭābhyaḥ
Ablativeduṣṭāyāḥ duṣṭābhyām duṣṭābhyaḥ
Genitiveduṣṭāyāḥ duṣṭayoḥ duṣṭānām
Locativeduṣṭāyām duṣṭayoḥ duṣṭāsu

Adverb -duṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria