Declension table of ?dūṣayat

Deva

NeuterSingularDualPlural
Nominativedūṣayat dūṣayantī dūṣayatī dūṣayanti
Vocativedūṣayat dūṣayantī dūṣayatī dūṣayanti
Accusativedūṣayat dūṣayantī dūṣayatī dūṣayanti
Instrumentaldūṣayatā dūṣayadbhyām dūṣayadbhiḥ
Dativedūṣayate dūṣayadbhyām dūṣayadbhyaḥ
Ablativedūṣayataḥ dūṣayadbhyām dūṣayadbhyaḥ
Genitivedūṣayataḥ dūṣayatoḥ dūṣayatām
Locativedūṣayati dūṣayatoḥ dūṣayatsu

Adverb -dūṣayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria