Declension table of dūṣita

Deva

NeuterSingularDualPlural
Nominativedūṣitam dūṣite dūṣitāni
Vocativedūṣita dūṣite dūṣitāni
Accusativedūṣitam dūṣite dūṣitāni
Instrumentaldūṣitena dūṣitābhyām dūṣitaiḥ
Dativedūṣitāya dūṣitābhyām dūṣitebhyaḥ
Ablativedūṣitāt dūṣitābhyām dūṣitebhyaḥ
Genitivedūṣitasya dūṣitayoḥ dūṣitānām
Locativedūṣite dūṣitayoḥ dūṣiteṣu

Compound dūṣita -

Adverb -dūṣitam -dūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria