Declension table of ?duṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeduṣṭavatī duṣṭavatyau duṣṭavatyaḥ
Vocativeduṣṭavati duṣṭavatyau duṣṭavatyaḥ
Accusativeduṣṭavatīm duṣṭavatyau duṣṭavatīḥ
Instrumentalduṣṭavatyā duṣṭavatībhyām duṣṭavatībhiḥ
Dativeduṣṭavatyai duṣṭavatībhyām duṣṭavatībhyaḥ
Ablativeduṣṭavatyāḥ duṣṭavatībhyām duṣṭavatībhyaḥ
Genitiveduṣṭavatyāḥ duṣṭavatyoḥ duṣṭavatīnām
Locativeduṣṭavatyām duṣṭavatyoḥ duṣṭavatīṣu

Compound duṣṭavati - duṣṭavatī -

Adverb -duṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria