Declension table of ?dūṣayantī

Deva

FeminineSingularDualPlural
Nominativedūṣayantī dūṣayantyau dūṣayantyaḥ
Vocativedūṣayanti dūṣayantyau dūṣayantyaḥ
Accusativedūṣayantīm dūṣayantyau dūṣayantīḥ
Instrumentaldūṣayantyā dūṣayantībhyām dūṣayantībhiḥ
Dativedūṣayantyai dūṣayantībhyām dūṣayantībhyaḥ
Ablativedūṣayantyāḥ dūṣayantībhyām dūṣayantībhyaḥ
Genitivedūṣayantyāḥ dūṣayantyoḥ dūṣayantīnām
Locativedūṣayantyām dūṣayantyoḥ dūṣayantīṣu

Compound dūṣayanti - dūṣayantī -

Adverb -dūṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria