Declension table of ?dūṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedūṣayiṣyamāṇam dūṣayiṣyamāṇe dūṣayiṣyamāṇāni
Vocativedūṣayiṣyamāṇa dūṣayiṣyamāṇe dūṣayiṣyamāṇāni
Accusativedūṣayiṣyamāṇam dūṣayiṣyamāṇe dūṣayiṣyamāṇāni
Instrumentaldūṣayiṣyamāṇena dūṣayiṣyamāṇābhyām dūṣayiṣyamāṇaiḥ
Dativedūṣayiṣyamāṇāya dūṣayiṣyamāṇābhyām dūṣayiṣyamāṇebhyaḥ
Ablativedūṣayiṣyamāṇāt dūṣayiṣyamāṇābhyām dūṣayiṣyamāṇebhyaḥ
Genitivedūṣayiṣyamāṇasya dūṣayiṣyamāṇayoḥ dūṣayiṣyamāṇānām
Locativedūṣayiṣyamāṇe dūṣayiṣyamāṇayoḥ dūṣayiṣyamāṇeṣu

Compound dūṣayiṣyamāṇa -

Adverb -dūṣayiṣyamāṇam -dūṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria