Declension table of ?dūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedūṣyamāṇam dūṣyamāṇe dūṣyamāṇāni
Vocativedūṣyamāṇa dūṣyamāṇe dūṣyamāṇāni
Accusativedūṣyamāṇam dūṣyamāṇe dūṣyamāṇāni
Instrumentaldūṣyamāṇena dūṣyamāṇābhyām dūṣyamāṇaiḥ
Dativedūṣyamāṇāya dūṣyamāṇābhyām dūṣyamāṇebhyaḥ
Ablativedūṣyamāṇāt dūṣyamāṇābhyām dūṣyamāṇebhyaḥ
Genitivedūṣyamāṇasya dūṣyamāṇayoḥ dūṣyamāṇānām
Locativedūṣyamāṇe dūṣyamāṇayoḥ dūṣyamāṇeṣu

Compound dūṣyamāṇa -

Adverb -dūṣyamāṇam -dūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria