Declension table of ?dūṣya

Deva

MasculineSingularDualPlural
Nominativedūṣyaḥ dūṣyau dūṣyāḥ
Vocativedūṣya dūṣyau dūṣyāḥ
Accusativedūṣyam dūṣyau dūṣyān
Instrumentaldūṣyeṇa dūṣyābhyām dūṣyaiḥ dūṣyebhiḥ
Dativedūṣyāya dūṣyābhyām dūṣyebhyaḥ
Ablativedūṣyāt dūṣyābhyām dūṣyebhyaḥ
Genitivedūṣyasya dūṣyayoḥ dūṣyāṇām
Locativedūṣye dūṣyayoḥ dūṣyeṣu

Compound dūṣya -

Adverb -dūṣyam -dūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria