Declension table of ?duṣṭavat

Deva

MasculineSingularDualPlural
Nominativeduṣṭavān duṣṭavantau duṣṭavantaḥ
Vocativeduṣṭavan duṣṭavantau duṣṭavantaḥ
Accusativeduṣṭavantam duṣṭavantau duṣṭavataḥ
Instrumentalduṣṭavatā duṣṭavadbhyām duṣṭavadbhiḥ
Dativeduṣṭavate duṣṭavadbhyām duṣṭavadbhyaḥ
Ablativeduṣṭavataḥ duṣṭavadbhyām duṣṭavadbhyaḥ
Genitiveduṣṭavataḥ duṣṭavatoḥ duṣṭavatām
Locativeduṣṭavati duṣṭavatoḥ duṣṭavatsu

Compound duṣṭavat -

Adverb -duṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria