Declension table of ?dūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedūṣyamāṇaḥ dūṣyamāṇau dūṣyamāṇāḥ
Vocativedūṣyamāṇa dūṣyamāṇau dūṣyamāṇāḥ
Accusativedūṣyamāṇam dūṣyamāṇau dūṣyamāṇān
Instrumentaldūṣyamāṇena dūṣyamāṇābhyām dūṣyamāṇaiḥ dūṣyamāṇebhiḥ
Dativedūṣyamāṇāya dūṣyamāṇābhyām dūṣyamāṇebhyaḥ
Ablativedūṣyamāṇāt dūṣyamāṇābhyām dūṣyamāṇebhyaḥ
Genitivedūṣyamāṇasya dūṣyamāṇayoḥ dūṣyamāṇānām
Locativedūṣyamāṇe dūṣyamāṇayoḥ dūṣyamāṇeṣu

Compound dūṣyamāṇa -

Adverb -dūṣyamāṇam -dūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria