Declension table of ?duṣyat

Deva

MasculineSingularDualPlural
Nominativeduṣyan duṣyantau duṣyantaḥ
Vocativeduṣyan duṣyantau duṣyantaḥ
Accusativeduṣyantam duṣyantau duṣyataḥ
Instrumentalduṣyatā duṣyadbhyām duṣyadbhiḥ
Dativeduṣyate duṣyadbhyām duṣyadbhyaḥ
Ablativeduṣyataḥ duṣyadbhyām duṣyadbhyaḥ
Genitiveduṣyataḥ duṣyatoḥ duṣyatām
Locativeduṣyati duṣyatoḥ duṣyatsu

Compound duṣyat -

Adverb -duṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria