Declension table of ?dūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedūṣaṇīyā dūṣaṇīye dūṣaṇīyāḥ
Vocativedūṣaṇīye dūṣaṇīye dūṣaṇīyāḥ
Accusativedūṣaṇīyām dūṣaṇīye dūṣaṇīyāḥ
Instrumentaldūṣaṇīyayā dūṣaṇīyābhyām dūṣaṇīyābhiḥ
Dativedūṣaṇīyāyai dūṣaṇīyābhyām dūṣaṇīyābhyaḥ
Ablativedūṣaṇīyāyāḥ dūṣaṇīyābhyām dūṣaṇīyābhyaḥ
Genitivedūṣaṇīyāyāḥ dūṣaṇīyayoḥ dūṣaṇīyānām
Locativedūṣaṇīyāyām dūṣaṇīyayoḥ dūṣaṇīyāsu

Adverb -dūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria