Declension table of ?dūṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativedūṣayiṣyan dūṣayiṣyantau dūṣayiṣyantaḥ
Vocativedūṣayiṣyan dūṣayiṣyantau dūṣayiṣyantaḥ
Accusativedūṣayiṣyantam dūṣayiṣyantau dūṣayiṣyataḥ
Instrumentaldūṣayiṣyatā dūṣayiṣyadbhyām dūṣayiṣyadbhiḥ
Dativedūṣayiṣyate dūṣayiṣyadbhyām dūṣayiṣyadbhyaḥ
Ablativedūṣayiṣyataḥ dūṣayiṣyadbhyām dūṣayiṣyadbhyaḥ
Genitivedūṣayiṣyataḥ dūṣayiṣyatoḥ dūṣayiṣyatām
Locativedūṣayiṣyati dūṣayiṣyatoḥ dūṣayiṣyatsu

Compound dūṣayiṣyat -

Adverb -dūṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria