Declension table of ?doṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedoṣaṇīyā doṣaṇīye doṣaṇīyāḥ
Vocativedoṣaṇīye doṣaṇīye doṣaṇīyāḥ
Accusativedoṣaṇīyām doṣaṇīye doṣaṇīyāḥ
Instrumentaldoṣaṇīyayā doṣaṇīyābhyām doṣaṇīyābhiḥ
Dativedoṣaṇīyāyai doṣaṇīyābhyām doṣaṇīyābhyaḥ
Ablativedoṣaṇīyāyāḥ doṣaṇīyābhyām doṣaṇīyābhyaḥ
Genitivedoṣaṇīyāyāḥ doṣaṇīyayoḥ doṣaṇīyānām
Locativedoṣaṇīyāyām doṣaṇīyayoḥ doṣaṇīyāsu

Adverb -doṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria