Declension table of ?doṣaṇīya

Deva

NeuterSingularDualPlural
Nominativedoṣaṇīyam doṣaṇīye doṣaṇīyāni
Vocativedoṣaṇīya doṣaṇīye doṣaṇīyāni
Accusativedoṣaṇīyam doṣaṇīye doṣaṇīyāni
Instrumentaldoṣaṇīyena doṣaṇīyābhyām doṣaṇīyaiḥ
Dativedoṣaṇīyāya doṣaṇīyābhyām doṣaṇīyebhyaḥ
Ablativedoṣaṇīyāt doṣaṇīyābhyām doṣaṇīyebhyaḥ
Genitivedoṣaṇīyasya doṣaṇīyayoḥ doṣaṇīyānām
Locativedoṣaṇīye doṣaṇīyayoḥ doṣaṇīyeṣu

Compound doṣaṇīya -

Adverb -doṣaṇīyam -doṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria