Conjugation tables of jñā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjānāmi jānīvaḥ jānīmaḥ
Secondjānāsi jānīthaḥ jānītha
Thirdjānāti jānītaḥ jānanti


MiddleSingularDualPlural
Firstjāne jānīvahe jānīmahe
Secondjānīṣe jānāthe jānīdhve
Thirdjānīte jānāte jānate


PassiveSingularDualPlural
Firstjñāye jñāyāvahe jñāyāmahe
Secondjñāyase jñāyethe jñāyadhve
Thirdjñāyate jñāyete jñāyante


Imperfect

ActiveSingularDualPlural
Firstajānām ajānīva ajānīma
Secondajānāḥ ajānītam ajānīta
Thirdajānāt ajānītām ajānan


MiddleSingularDualPlural
Firstajāni ajānīvahi ajānīmahi
Secondajānīthāḥ ajānāthām ajānīdhvam
Thirdajānīta ajānātām ajānata


PassiveSingularDualPlural
Firstajñāye ajñāyāvahi ajñāyāmahi
Secondajñāyathāḥ ajñāyethām ajñāyadhvam
Thirdajñāyata ajñāyetām ajñāyanta


Optative

ActiveSingularDualPlural
Firstjānīyām jānīyāva jānīyāma
Secondjānīyāḥ jānīyātam jānīyāta
Thirdjānīyāt jānīyātām jānīyuḥ


MiddleSingularDualPlural
Firstjānīya jānīvahi jānīmahi
Secondjānīthāḥ jānīyāthām jānīdhvam
Thirdjānīta jānīyātām jānīran


PassiveSingularDualPlural
Firstjñāyeya jñāyevahi jñāyemahi
Secondjñāyethāḥ jñāyeyāthām jñāyedhvam
Thirdjñāyeta jñāyeyātām jñāyeran


Imperative

ActiveSingularDualPlural
Firstjānāni jānāva jānāma
Secondjānīhi jānītam jānīta
Thirdjānātu jānītām jānantu


MiddleSingularDualPlural
Firstjānai jānāvahai jānāmahai
Secondjānīṣva jānāthām jānīdhvam
Thirdjānītām jānātām jānatām


PassiveSingularDualPlural
Firstjñāyai jñāyāvahai jñāyāmahai
Secondjñāyasva jñāyethām jñāyadhvam
Thirdjñāyatām jñāyetām jñāyantām


Future

ActiveSingularDualPlural
Firstjñāsyāmi jñāsyāvaḥ jñāsyāmaḥ
Secondjñāsyasi jñāsyathaḥ jñāsyatha
Thirdjñāsyati jñāsyataḥ jñāsyanti


MiddleSingularDualPlural
Firstjñāsye jñāsyāvahe jñāsyāmahe
Secondjñāsyase jñāsyethe jñāsyadhve
Thirdjñāsyate jñāsyete jñāsyante


Conditional

ActiveSingularDualPlural
Firstajñāsyam ajñāsyāva ajñāsyāma
Secondajñāsyaḥ ajñāsyatam ajñāsyata
Thirdajñāsyat ajñāsyatām ajñāsyan


MiddleSingularDualPlural
Firstajñāsye ajñāsyāvahi ajñāsyāmahi
Secondajñāsyathāḥ ajñāsyethām ajñāsyadhvam
Thirdajñāsyata ajñāsyetām ajñāsyanta


Periphrastic Future

ActiveSingularDualPlural
Firstjñātāsmi jñaptāsmi jñātāsvaḥ jñaptāsvaḥ jñātāsmaḥ jñaptāsmaḥ
Secondjñātāsi jñaptāsi jñātāsthaḥ jñaptāsthaḥ jñātāstha jñaptāstha
Thirdjñātā jñaptā jñātārau jñaptārau jñātāraḥ jñaptāraḥ


Perfect

ActiveSingularDualPlural
Firstjajñau jajñiva jajñima
Secondjajñitha jajñātha jajñathuḥ jajña
Thirdjajñau jajñatuḥ jajñuḥ


MiddleSingularDualPlural
Firstjajñe jajñivahe jajñimahe
Secondjajñiṣe jajñāthe jajñidhve
Thirdjajñe jajñāte jajñire


Aorist

ActiveSingularDualPlural
Firstajñāsiṣam ajñām ajñāsiṣva ajñāva ajñāsiṣma ajñāma
Secondajñāsīḥ ajñāḥ ajñāsiṣṭam ajñātam ajñāsiṣṭa ajñāta
Thirdajñāsīt ajñāt ajñāsiṣṭām ajñātām ajñuḥ ajñāsiṣuḥ


MiddleSingularDualPlural
Firstajñāsi ajñāsvahi ajñāsmahi
Secondajñāsthāḥ ajñāsāthām ajñedhvam
Thirdajñāsta ajñāsātām ajñāsata


PassiveSingularDualPlural
First
Second
Thirdajñāyi


Benedictive

ActiveSingularDualPlural
Firstjñāyāsam jñāyāsva jñāyāsma
Secondjñāyāḥ jñāyāstam jñāyāsta
Thirdjñāyāt jñāyāstām jñāyāsuḥ


MiddleSingularDualPlural
Firstjñāsīya jñāsīvahi jñāsīmahi
Secondjñāsīṣṭhāḥ jñāsīyāsthām jñāsīḍhvam
Thirdjñāsīṣṭa jñāsīyāstām jñāsīran

Participles

Past Passive Participle
jñāta m. n. jñātā f.

Past Active Participle
jñātavat m. n. jñātavatī f.

Present Active Participle
jānat m. n. jānatī f.

Present Middle Participle
jānāna m. n. jānānā f.

Present Passive Participle
jñāyamāna m. n. jñāyamānā f.

Future Active Participle
jñāsyat m. n. jñāsyantī f.

Future Middle Participle
jñāsyamāna m. n. jñāsyamānā f.

Future Passive Participle
jñātavya m. n. jñātavyā f.

Future Passive Participle
jñeya m. n. jñeyā f.

Future Passive Participle
jñānīya m. n. jñānīyā f.

Perfect Active Participle
jajñivas m. n. jajñuṣī f.

Perfect Middle Participle
jajñāna m. n. jajñānā f.

Indeclinable forms

Infinitive
jñātum

Absolutive
jñātvā

Absolutive
-jñāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstjñāpayāmi jñapayāmi jñāpayāvaḥ jñapayāvaḥ jñāpayāmaḥ jñapayāmaḥ
Secondjñāpayasi jñapayasi jñāpayathaḥ jñapayathaḥ jñāpayatha jñapayatha
Thirdjñāpayati jñapayati jñāpayataḥ jñapayataḥ jñāpayanti jñapayanti


MiddleSingularDualPlural
Firstjñāpaye jñapaye jñāpayāvahe jñapayāvahe jñāpayāmahe jñapayāmahe
Secondjñāpayase jñapayase jñāpayethe jñapayethe jñāpayadhve jñapayadhve
Thirdjñāpayate jñapayate jñāpayete jñapayete jñāpayante jñapayante


PassiveSingularDualPlural
Firstjñāpye jñapye jñāpyāvahe jñapyāvahe jñāpyāmahe jñapyāmahe
Secondjñāpyase jñapyase jñāpyethe jñapyethe jñāpyadhve jñapyadhve
Thirdjñāpyate jñapyate jñāpyete jñapyete jñāpyante jñapyante


Imperfect

ActiveSingularDualPlural
Firstajñāpayam ajñapayam ajñāpayāva ajñapayāva ajñāpayāma ajñapayāma
Secondajñāpayaḥ ajñapayaḥ ajñāpayatam ajñapayatam ajñāpayata ajñapayata
Thirdajñāpayat ajñapayat ajñāpayatām ajñapayatām ajñāpayan ajñapayan


MiddleSingularDualPlural
Firstajñāpaye ajñapaye ajñāpayāvahi ajñapayāvahi ajñāpayāmahi ajñapayāmahi
Secondajñāpayathāḥ ajñapayathāḥ ajñāpayethām ajñapayethām ajñāpayadhvam ajñapayadhvam
Thirdajñāpayata ajñapayata ajñāpayetām ajñapayetām ajñāpayanta ajñapayanta


PassiveSingularDualPlural
Firstajñāpye ajñapye ajñāpyāvahi ajñapyāvahi ajñāpyāmahi ajñapyāmahi
Secondajñāpyathāḥ ajñapyathāḥ ajñāpyethām ajñapyethām ajñāpyadhvam ajñapyadhvam
Thirdajñāpyata ajñapyata ajñāpyetām ajñapyetām ajñāpyanta ajñapyanta


Optative

ActiveSingularDualPlural
Firstjñāpayeyam jñapayeyam jñāpayeva jñapayeva jñāpayema jñapayema
Secondjñāpayeḥ jñapayeḥ jñāpayetam jñapayetam jñāpayeta jñapayeta
Thirdjñāpayet jñapayet jñāpayetām jñapayetām jñāpayeyuḥ jñapayeyuḥ


MiddleSingularDualPlural
Firstjñāpayeya jñapayeya jñāpayevahi jñapayevahi jñāpayemahi jñapayemahi
Secondjñāpayethāḥ jñapayethāḥ jñāpayeyāthām jñapayeyāthām jñāpayedhvam jñapayedhvam
Thirdjñāpayeta jñapayeta jñāpayeyātām jñapayeyātām jñāpayeran jñapayeran


PassiveSingularDualPlural
Firstjñāpyeya jñapyeya jñāpyevahi jñapyevahi jñāpyemahi jñapyemahi
Secondjñāpyethāḥ jñapyethāḥ jñāpyeyāthām jñapyeyāthām jñāpyedhvam jñapyedhvam
Thirdjñāpyeta jñapyeta jñāpyeyātām jñapyeyātām jñāpyeran jñapyeran


Imperative

ActiveSingularDualPlural
Firstjñāpayāni jñapayāni jñāpayāva jñapayāva jñāpayāma jñapayāma
Secondjñāpaya jñapaya jñāpayatam jñapayatam jñāpayata jñapayata
Thirdjñāpayatu jñapayatu jñāpayatām jñapayatām jñāpayantu jñapayantu


MiddleSingularDualPlural
Firstjñāpayai jñapayai jñāpayāvahai jñapayāvahai jñāpayāmahai jñapayāmahai
Secondjñāpayasva jñapayasva jñāpayethām jñapayethām jñāpayadhvam jñapayadhvam
Thirdjñāpayatām jñapayatām jñāpayetām jñapayetām jñāpayantām jñapayantām


PassiveSingularDualPlural
Firstjñāpyai jñapyai jñāpyāvahai jñapyāvahai jñāpyāmahai jñapyāmahai
Secondjñāpyasva jñapyasva jñāpyethām jñapyethām jñāpyadhvam jñapyadhvam
Thirdjñāpyatām jñapyatām jñāpyetām jñapyetām jñāpyantām jñapyantām


Future

ActiveSingularDualPlural
Firstjñāpayiṣyāmi jñapayiṣyāmi jñāpayiṣyāvaḥ jñapayiṣyāvaḥ jñāpayiṣyāmaḥ jñapayiṣyāmaḥ
Secondjñāpayiṣyasi jñapayiṣyasi jñāpayiṣyathaḥ jñapayiṣyathaḥ jñāpayiṣyatha jñapayiṣyatha
Thirdjñāpayiṣyati jñapayiṣyati jñāpayiṣyataḥ jñapayiṣyataḥ jñāpayiṣyanti jñapayiṣyanti


MiddleSingularDualPlural
Firstjñāpayiṣye jñapayiṣye jñāpayiṣyāvahe jñapayiṣyāvahe jñāpayiṣyāmahe jñapayiṣyāmahe
Secondjñāpayiṣyase jñapayiṣyase jñāpayiṣyethe jñapayiṣyethe jñāpayiṣyadhve jñapayiṣyadhve
Thirdjñāpayiṣyate jñapayiṣyate jñāpayiṣyete jñapayiṣyete jñāpayiṣyante jñapayiṣyante


Conditional

ActiveSingularDualPlural
Firstajñāpayiṣyam ajñapayiṣyam ajñāpayiṣyāva ajñapayiṣyāva ajñāpayiṣyāma ajñapayiṣyāma
Secondajñāpayiṣyaḥ ajñapayiṣyaḥ ajñāpayiṣyatam ajñapayiṣyatam ajñāpayiṣyata ajñapayiṣyata
Thirdajñāpayiṣyat ajñapayiṣyat ajñāpayiṣyatām ajñapayiṣyatām ajñāpayiṣyan ajñapayiṣyan


MiddleSingularDualPlural
Firstajñāpayiṣye ajñapayiṣye ajñāpayiṣyāvahi ajñapayiṣyāvahi ajñāpayiṣyāmahi ajñapayiṣyāmahi
Secondajñāpayiṣyathāḥ ajñapayiṣyathāḥ ajñāpayiṣyethām ajñapayiṣyethām ajñāpayiṣyadhvam ajñapayiṣyadhvam
Thirdajñāpayiṣyata ajñapayiṣyata ajñāpayiṣyetām ajñapayiṣyetām ajñāpayiṣyanta ajñapayiṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firstjñāpayitāsmi jñapayitāsmi jñāpayitāsvaḥ jñapayitāsvaḥ jñāpayitāsmaḥ jñapayitāsmaḥ
Secondjñāpayitāsi jñapayitāsi jñāpayitāsthaḥ jñapayitāsthaḥ jñāpayitāstha jñapayitāstha
Thirdjñāpayitā jñapayitā jñāpayitārau jñapayitārau jñāpayitāraḥ jñapayitāraḥ


Aorist

ActiveSingularDualPlural
Firstajijñipam ajijñapam ajijñipāva ajijñapāva ajijñipāma ajijñapāma
Secondajijñipaḥ ajijñapaḥ ajijñipatam ajijñapatam ajijñipata ajijñapata
Thirdajijñipat ajijñapat ajijñipatām ajijñapatām ajijñipan ajijñapan


MiddleSingularDualPlural
Firstajijñipe ajijñape ajijñipāvahi ajijñapāvahi ajijñipāmahi ajijñapāmahi
Secondajijñipathāḥ ajijñapathāḥ ajijñipethām ajijñapethām ajijñipadhvam ajijñapadhvam
Thirdajijñipata ajijñapata ajijñipetām ajijñapetām ajijñipanta ajijñapanta

Participles

Past Passive Participle
jñāpita m. n. jñāpitā f.

Past Passive Participle
jñapita m. n. jñapitā f.

Past Passive Participle
jñapta m. n. jñaptā f.

Past Active Participle
jñaptavat m. n. jñaptavatī f.

Past Active Participle
jñapitavat m. n. jñapitavatī f.

Past Active Participle
jñāpitavat m. n. jñāpitavatī f.

Present Active Participle
jñāpayat m. n. jñāpayantī f.

Present Active Participle
jñapayat m. n. jñapayantī f.

Present Middle Participle
jñapayamāna m. n. jñapayamānā f.

Present Middle Participle
jñāpayamāna m. n. jñāpayamānā f.

Present Passive Participle
jñāpyamāna m. n. jñāpyamānā f.

Present Passive Participle
jñapyamāna m. n. jñapyamānā f.

Future Active Participle
jñapayiṣyat m. n. jñapayiṣyantī f.

Future Active Participle
jñāpayiṣyat m. n. jñāpayiṣyantī f.

Future Middle Participle
jñāpayiṣyamāṇa m. n. jñāpayiṣyamāṇā f.

Future Middle Participle
jñapayiṣyamāṇa m. n. jñapayiṣyamāṇā f.

Future Passive Participle
jñaptavya m. n. jñaptavyā f.

Future Passive Participle
jñapya m. n. jñapyā f.

Future Passive Participle
jñapanīya m. n. jñapanīyā f.

Future Passive Participle
jñapayitavya m. n. jñapayitavyā f.

Future Passive Participle
jñāpya m. n. jñāpyā f.

Future Passive Participle
jñāpanīya m. n. jñāpanīyā f.

Future Passive Participle
jñāpayitavya m. n. jñāpayitavyā f.

Indeclinable forms

Infinitive
jñāpayitum

Infinitive
jñaptum

Infinitive
jñapayitum

Absolutive
jñāpayitvā

Absolutive
jñapayitvā

Absolutive
-jñāpya

Absolutive
-jñapya

Periphrastic Perfect
jñāpayām

Periphrastic Perfect
jñapayām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstjijñāse jijñāsāvahe jijñāsāmahe
Secondjijñāsase jijñāsethe jijñāsadhve
Thirdjijñāsate jijñāsete jijñāsante


PassiveSingularDualPlural
Firstjijñāsye jijñāsyāvahe jijñāsyāmahe
Secondjijñāsyase jijñāsyethe jijñāsyadhve
Thirdjijñāsyate jijñāsyete jijñāsyante


Imperfect

MiddleSingularDualPlural
Firstajijñāse ajijñāsāvahi ajijñāsāmahi
Secondajijñāsathāḥ ajijñāsethām ajijñāsadhvam
Thirdajijñāsata ajijñāsetām ajijñāsanta


PassiveSingularDualPlural
Firstajijñāsye ajijñāsyāvahi ajijñāsyāmahi
Secondajijñāsyathāḥ ajijñāsyethām ajijñāsyadhvam
Thirdajijñāsyata ajijñāsyetām ajijñāsyanta


Optative

MiddleSingularDualPlural
Firstjijñāseya jijñāsevahi jijñāsemahi
Secondjijñāsethāḥ jijñāseyāthām jijñāsedhvam
Thirdjijñāseta jijñāseyātām jijñāseran


PassiveSingularDualPlural
Firstjijñāsyeya jijñāsyevahi jijñāsyemahi
Secondjijñāsyethāḥ jijñāsyeyāthām jijñāsyedhvam
Thirdjijñāsyeta jijñāsyeyātām jijñāsyeran


Imperative

MiddleSingularDualPlural
Firstjijñāsai jijñāsāvahai jijñāsāmahai
Secondjijñāsasva jijñāsethām jijñāsadhvam
Thirdjijñāsatām jijñāsetām jijñāsantām


PassiveSingularDualPlural
Firstjijñāsyai jijñāsyāvahai jijñāsyāmahai
Secondjijñāsyasva jijñāsyethām jijñāsyadhvam
Thirdjijñāsyatām jijñāsyetām jijñāsyantām


Future

MiddleSingularDualPlural
Firstjijñāsye jijñāsyāvahe jijñāsyāmahe
Secondjijñāsyase jijñāsyethe jijñāsyadhve
Thirdjijñāsyate jijñāsyete jijñāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstjijñāsitāsmi jijñāsitāsvaḥ jijñāsitāsmaḥ
Secondjijñāsitāsi jijñāsitāsthaḥ jijñāsitāstha
Thirdjijñāsitā jijñāsitārau jijñāsitāraḥ


Perfect

MiddleSingularDualPlural
Firstjijijñāse jijijñāsivahe jijijñāsimahe
Secondjijijñāsiṣe jijijñāsāthe jijijñāsidhve
Thirdjijijñāse jijijñāsāte jijijñāsire

Participles

Past Passive Participle
jijñāsita m. n. jijñāsitā f.

Past Active Participle
jijñāsitavat m. n. jijñāsitavatī f.

Present Middle Participle
jijñāsamāna m. n. jijñāsamānā f.

Present Passive Participle
jijñāsyamāna m. n. jijñāsyamānā f.

Future Passive Participle
jijñāsanīya m. n. jijñāsanīyā f.

Future Passive Participle
jijñāsya m. n. jijñāsyā f.

Future Passive Participle
jijñāsitavya m. n. jijñāsitavyā f.

Perfect Middle Participle
jijijñāsāna m. n. jijijñāsānā f.

Indeclinable forms

Infinitive
jijñāsitum

Absolutive
jijñāsitvā

Absolutive
-jijñāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria