Declension table of ?jajñuṣī

Deva

FeminineSingularDualPlural
Nominativejajñuṣī jajñuṣyau jajñuṣyaḥ
Vocativejajñuṣi jajñuṣyau jajñuṣyaḥ
Accusativejajñuṣīm jajñuṣyau jajñuṣīḥ
Instrumentaljajñuṣyā jajñuṣībhyām jajñuṣībhiḥ
Dativejajñuṣyai jajñuṣībhyām jajñuṣībhyaḥ
Ablativejajñuṣyāḥ jajñuṣībhyām jajñuṣībhyaḥ
Genitivejajñuṣyāḥ jajñuṣyoḥ jajñuṣīṇām
Locativejajñuṣyām jajñuṣyoḥ jajñuṣīṣu

Compound jajñuṣi - jajñuṣī -

Adverb -jajñuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria