Declension table of jijñāsita

Deva

MasculineSingularDualPlural
Nominativejijñāsitaḥ jijñāsitau jijñāsitāḥ
Vocativejijñāsita jijñāsitau jijñāsitāḥ
Accusativejijñāsitam jijñāsitau jijñāsitān
Instrumentaljijñāsitena jijñāsitābhyām jijñāsitaiḥ jijñāsitebhiḥ
Dativejijñāsitāya jijñāsitābhyām jijñāsitebhyaḥ
Ablativejijñāsitāt jijñāsitābhyām jijñāsitebhyaḥ
Genitivejijñāsitasya jijñāsitayoḥ jijñāsitānām
Locativejijñāsite jijñāsitayoḥ jijñāsiteṣu

Compound jijñāsita -

Adverb -jijñāsitam -jijñāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria