Declension table of ?jñapanīya

Deva

NeuterSingularDualPlural
Nominativejñapanīyam jñapanīye jñapanīyāni
Vocativejñapanīya jñapanīye jñapanīyāni
Accusativejñapanīyam jñapanīye jñapanīyāni
Instrumentaljñapanīyena jñapanīyābhyām jñapanīyaiḥ
Dativejñapanīyāya jñapanīyābhyām jñapanīyebhyaḥ
Ablativejñapanīyāt jñapanīyābhyām jñapanīyebhyaḥ
Genitivejñapanīyasya jñapanīyayoḥ jñapanīyānām
Locativejñapanīye jñapanīyayoḥ jñapanīyeṣu

Compound jñapanīya -

Adverb -jñapanīyam -jñapanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria